Jeevan-dharm is about our daily life routine, society, culture, entertainment, lifestyle.

Thursday 27 July 2017

॥ कामाख्या कवचम् ॥ kamakhya kavacham

No comments :
॥ कामाख्या कवचम् ॥
           कामाख्या ध्यानम्
रविशशियुतकर्णा कुंकुमापीतवर्णा
मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रहस्ता
प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥

अरुणकमलसंस्था रक्तपद्मासनस्था
नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा
शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥

विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
दलितकरकदन्ता सामिचन्द्रावतंसा ।
मनसिज-दृशदिस्था योनिमुद्रालसन्ती
पवनगगनसक्ता संश्रुतस्थानभागा ।
चिन्ता चैवं दीप्यदग्निप्रकाशा
धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥

         कामाख्या-कवचम्
ॐ कामाख्याकवचस्य मुनिर्बृहस्पतिः स्मृतः ।
देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ॥

विनियोगः सर्वसिद्धौ तञ्च शृण्वन्तु देवताः ।
शिराः कामेश्वरी देवी कामाख्या चक्षूषी मम ॥

शारदा कर्णयुगलं त्रिपुरा वदनं तथा ।
कण्ठे पातु माहामाया हृदि कामेश्वरी पुनः ॥

कामाख्या जठरे पातु शारदा पातु नाभितः ।
त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ॥

गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ।
जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः ॥

माहामाया पादयुगे नित्यं रक्षतु कामदा ।
केशे कोटेश्वरि पातु नासायां पातु दीर्घिका ॥

भैरवी (शुभगा)  दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ।
बाह्वोर्मे ललिता पातु पाण्योस्तु वनवासिनी ॥

विन्ध्यवासिन्यङ्गुलीषु श्रीकामा नखकोटिषु ।
रोमकूपेषु सर्वेषु गुप्तकामा सदावतु ॥

पादाङ्गुली पार्ष्णिभागे पातु मां भुवनेश्वरी ।
जिह्वायां पातु मां सेतुः कः कण्टाभ्यन्तरेऽवतु ॥

पातु नश्चान्तरे वक्षः ईः पातु जठरान्तरे ।
सामीन्दुः पातु मां वस्तौ विन्दुर्विन्द्वन्तरेऽवतु ॥

ककारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ।
लकारः सर्वनाडिषु ईकारः सर्वसन्धिषु ॥

चन्द्रः स्नायुषु मां पातु विन्दुर्मज्जासु सन्ततम् ।
पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा ॥

वारुणे चैव वायव्यां कौबेरे हरमन्दिरे ।
अकाराद्यास्तु वैष्णव्याः अष्टौ वर्णास्तु मन्त्रगाः ॥

पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ।
ऊर्द्ध्वाधः पातु सततं मां तु सेतुद्वये सदा ॥

नवाक्षराणि मन्त्रेषु शारदा मन्त्रगोचरे ।
नवस्वरास्तु मां नित्यं नासादिषु समन्ततः ॥

वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ।
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ॥

तत् सेतु सततं पातु क्रव्याद्भ्यो मान्निवारकम् 
नमः कामेश्वरीं देवीं महामायां जगन्मयीम् ।
या भूत्वा प्रकृतिर्नित्या तनोति जगदायतम् ॥

कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां
श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कमापीतवर्णाम् ।
ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या-
मग्नौ विन्द्वन्तमन्त्रप्रियतमविषयां नौमि विन्ध्याद्र्यतिस्थाम् ॥  
मध्ये मध्यस्य भागे सततविनमिता भावहारावली या
लीलालोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा ।
विद्या विद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या
नित्यं पायात् पवित्रप्रणववरकरा कामपूर्वेश्वरी नः ॥

इति हरेः कवचं तनुकेस्थितं शमयति वै शमनं तथा यदि ।
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥

इतीदं कवचं यस्तु कामाख्यायाः पठेद्बुधः ।
सुकृत् तं तु महादेवी तनु व्रजति नित्यदा ॥

नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा ।
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥

दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः ।
आवर्तयन् शतं देवीमन्दिरे मोदते परे ॥

यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः ।
तत्क्षणादेव मुक्तः स्यात् स्मारणात् कवचस्य तु ॥

kamakhya kavacham

kAmAkhyA dhyAnam
ravishashiyutakarNA kuMkumApItavarNA
maNikanakavichitrA lolajihvA trinetrA |
abhayavaradahastA sAkShasUtraprahastA
praNatasuranareshA siddhakAmeshvarI sA || 1||
aruNakamalasamsthA raktapadmAsanasthA
navataruNasharIrA muktakeshI suhArA |
shavahR^idi pR^ithutu~NgA svA~NghriyugmA manoj~nA
shishuravisamavastrA sarvakAmeshvarI sA || 2||
vipulavibhavadAtrI smeravaktrA sukeshI
dalitakarakadantA sAmichandrAvataMsA |
manasija\-dR^ishadisthA yonimudrAlasantI
pavanagaganasaktA sa.nshrutasthAnabhAgA |
chintA chaivaM dIpyadagniprakAshA
dharmArthAdyaiH sAdhakairvA~nChitArthA || 3||

         kAmAkhyA\-kavacham
OM kAmAkhyAkavachasya munirbR^ihaspatiH smR^itaH |
devI kAmeshvarI tasya anuShTupchhanda iShyate ||
viniyogaH sarvasiddhau ta~ncha shR^iNvantu devatAH |
shirAH kAmeshvarI devI kAmAkhyA chakShUShI mama ||
shAradA karNayugalaM tripurA vadanaM tathA |
kaNThe pAtu mAhAmAyA hR^idi kAmeshvarI punaH ||
kAmAkhyA jaThare pAtu shAradA pAtu nAbhitaH |
tripurA pArshvayoH pAtu mahAmAyA tu mehane ||
gude kAmeshvarI pAtu kAmAkhyorudvaye tu mAm |
jAnunoH shAradA pAtu tripurA pAtu ja~NghayoH ||
mAhAmAyA pAdayuge nityaM rakShatu kAmadA |
keshe koTeshvari pAtu nAsAyAM pAtu dIrghikA ||
bhairavI ##(##shubhagA##) ## dantasa~NghAte mAta~Ngyavatu chA~NgayoH |
bAhvorme lalitA pAtu pANyostu vanavAsinI ||
vindhyavAsinya~NgulIShu shrIkAmA nakhakoTiShu |
romakUpeShu sarveShu guptakAmA sadAvatu ||
pAdA~NgulI pArShNibhAge pAtu mAM bhuvaneshvarI |
jihvAyAM pAtu mAM setuH kaH kaNTAbhyantare.avatu ||
pAtu nashchAntare vakShaH IH pAtu jaTharAntare |
sAmInduH pAtu mAM vastau vindurvindvantare.avatu ||
kakArastvachi mAM pAtu rakAro.asthiShu sarvadA |
lakAraH sarvanADiShu IkAraH sarvasandhiShu ||
chandraH snAyuShu mAM pAtu vindurmajjAsu santatam |
pUrvasyAM dishi chAgneyyAM dakShiNe nairR^ite tathA ||
vAruNe chaiva vAyavyAM kaubere haramandire |
akArAdyAstu vaiShNavyAH aShTau varNAstu mantragAH ||
pAntu tiShThantu satataM samudbhavavivR^iddhaye |
UrddhvAdhaH pAtu satataM mAM tu setudvaye sadA ||
navAkSharANi mantreShu shAradA mantragochare |
navasvarAstu mAM nityaM nAsAdiShu samantataH ||
vAtapittakaphebhyastu tripurAyAstu tryakSharam |
nityaM rakShatu bhUtebhyaH pishAchebhyastathaiva cha ||
tat setu satataM pAtu kravyAdbhyo mAnnivArakam 
namaH kAmeshvarIM devIM mahAmAyAM jaganmayIm |
yA bhUtvA prakR^itirnityA tanoti jagadAyatam ||
kAmAkhyAmakShamAlAbhayavaradakarAM siddhasUtraikahastAM
shvetapretoparisthAM maNikanakayutAM ku~NkamApItavarNAm |
j~nAnadhyAnapratiShThAmatishayavinayAM brahmashakrAdivandyA\-
magnau vindvantamantrapriyatamaviShayAM naumi vindhyAdryatisthAm ||  
madhye madhyasya bhAge satatavinamitA bhAvahArAvalI yA
lIlAlokasya koShThe sakalaguNayutA vyaktarUpaikanamrA |
vidyA vidyaikashAntA shamanashamakarI kShemakartrI varAsyA
nityaM pAyAt pavitrapraNavavarakarA kAmapUrveshvarI naH ||
iti hareH kavachaM tanukesthitaM shamayati vai shamanaM tathA yadi |
iha gR^ihANa yatasva vimokShaNe sahita eSha vidhiH saha chAmaraiH ||
itIdaM kavachaM yastu kAmAkhyAyAH paThedbudhaH |
sukR^it taM tu mahAdevI tanu vrajati nityadA ||
nAdhivyAdhibhayaM tasya na kravyAdbhyo bhayaM tathA |
nAgnito nApi toyebhyo na ripubhyo na rAjataH ||
dIrghAyurbahubhogI cha putrapautrasamanvitaH |
Avartayan shataM devImandire modate pare ||
yathA tathA bhavedbaddhaH sa~NgrAme.anyatra vA budhaH |
tatkShaNAdeva muktaH syAt smAraNAt kavachasya tu ||

No comments :

Post a Comment