Jeevan dharam

Krishna sakhi is about our daily life routine, society, culture, entertainment, lifestyle.

Showing posts with label Ashtkam. Show all posts
Showing posts with label Ashtkam. Show all posts

Friday, 1 September 2017

॥ अर्धनारीश्वराष्टकम् ॥

No comments :
॥ अर्धनारीश्वराष्टकम् ॥ अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १॥ प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ॥ २॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ३॥ कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय...
Read more