Showing posts with label अष्टकम. Show all posts
Showing posts with label अष्टकम. Show all posts
Friday, 1 September 2017
गोविंदा अष्टकम , Govindaashtkam
गोविंदा अष्टकम
सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् ।गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् ।मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ १ ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् ।व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् ।लोकेशं परमेशं प्रणमत गोविंदं...
Read moreकृष्णा अष्टकम, krishna ashtkam
कृष्णा अष्टकम
वसुदेव सुतं देवं कंस चाणूर मर्दनम् ।देवकी परमानंदं कृष्णं वंदे जगद्गुरुम् ॥
अतसी पुष्प संकाशं हार नूपुर शोभितम् ।रत्न कंकण केयूरं कृष्णं वंदे जगद्गुरुम् ॥
कुटिलालक संयुक्तं पूर्णचंद्र निभाननम् ।विलसत् कुंडलधरं कृष्णं वंदे जगद्गुरम् ॥
मंदार गंध संयुक्तं चारुहासं चतुर्भुजम् ।बर्हि पिंछाव चूडांगं कृष्णं वंदे जगद्गुरुम्...
Read moreअच्युतं अष्टकम , Achyuta ashtkam
अच्युतं केशवं रामनारायणं अष्टकम
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचंद्रं भजे ॥ १ ॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् ।
इंदिरामंदिरं चेतसा सुंदरं
देवकीनंदनं नंदजं संदधे ॥ २ ॥
विष्णवे जिष्णवे शंकने चक्रिणे
रुक्मिणी राहिणे जानकी जानये ।
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने...
Read moreMADHURASHTAKAM – HINDI
अधरं मधुरं वदनं मधुरंनयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ १ ॥
वचनं मधुरं चरितं मधुरंवसनं मधुरं वलितं मधुरम् ।चलितं मधुरं भ्रमितं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ २ ॥
वेणु-र्मधुरो रेणु-र्मधुरःपाणि-र्मधुरः पादौ मधुरौ ।नृत्यं मधुरं सख्यं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ३ ॥
गीतं मधुरं पीतं मधुरंभुक्तं...
Read more॥ अर्धनारीश्वराष्टकम् ॥
॥ अर्धनारीश्वराष्टकम् ॥
अंभोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥ १॥
प्रदीप्तरत्नोज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवप्रियायै च शिवप्रियाय
नमः शिवायै च नमः शिवाय ॥ २॥
मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धरायै ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ ३॥
कस्तूरिकाकुङ्कुमलेपनायै
श्मशानभस्मात्तविलेपनाय...
Read more
Subscribe to:
Posts
(
Atom
)