Jeevan dharam

Krishna sakhi is about our daily life routine, society, culture, entertainment, lifestyle.

Showing posts with label अष्टकम. Show all posts
Showing posts with label अष्टकम. Show all posts

Friday, 1 September 2017

गोविंदा अष्टकम , Govindaashtkam

No comments :
गोविंदा अष्टकम  सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् ।गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् ।मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ १ ॥ मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् ।व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् ।लोकेशं परमेशं प्रणमत गोविंदं...
Read more

कृष्णा अष्टकम, krishna ashtkam

No comments :
कृष्णा अष्टकम  वसुदेव सुतं देवं कंस चाणूर मर्दनम् ।देवकी परमानंदं कृष्णं वंदे जगद्गुरुम् ॥ अतसी पुष्प संकाशं हार नूपुर शोभितम् ।रत्न कंकण केयूरं कृष्णं वंदे जगद्गुरुम् ॥ कुटिलालक संयुक्तं पूर्णचंद्र निभाननम् ।विलसत् कुंडलधरं कृष्णं वंदे जगद्गुरम् ॥ मंदार गंध संयुक्तं चारुहासं चतुर्भुजम् ।बर्हि पिंछाव चूडांगं कृष्णं वंदे जगद्गुरुम्...
Read more

अच्युतं अष्टकम , Achyuta ashtkam

No comments :
अच्युतं केशवं रामनारायणं  अष्टकम कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ॥ १ ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् । इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे ॥ २ ॥ विष्णवे जिष्णवे शंकने चक्रिणे रुक्मिणी राहिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिने...
Read more

MADHURASHTAKAM – HINDI

No comments :
अधरं मधुरं वदनं मधुरंनयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ १ ॥ वचनं मधुरं चरितं मधुरंवसनं मधुरं वलितं मधुरम् ।चलितं मधुरं भ्रमितं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ २ ॥ वेणु-र्मधुरो रेणु-र्मधुरःपाणि-र्मधुरः पादौ मधुरौ ।नृत्यं मधुरं सख्यं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ३ ॥ गीतं मधुरं पीतं मधुरंभुक्तं...
Read more

॥ अर्धनारीश्वराष्टकम् ॥

No comments :
॥ अर्धनारीश्वराष्टकम् ॥ अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १॥ प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ॥ २॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ३॥ कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय...
Read more