Showing posts with label स्त्रोत्र. Show all posts
Showing posts with label स्त्रोत्र. Show all posts
Wednesday, 11 April 2018
हनुमान जी की कृपा से मिलेगी अष्ट सिद्धि, नव निधि
हनुमानजी रुद्र के ग्यारहवें अवतार हैं तथा अतुलित बल के स्वामी हैं। हनुमान जी को अनेक देवों की शक्तियां प्राप्त है। हनुमान जी के पास राम रसायन रूपी महाशक्ति है। तुलसीदास जी लिखते हैं, हनुमान जी के पास अष्ट सिद्धि व नव निधियां हैं तथा सीता जी के वरदान स्वरूप ये किसी को भी अष्ट सिद्धि नव निधि प्रदान...
Read moreThursday, 18 January 2018
श्रीधनलक्ष्मीस्तोत्रम्
श्रीधनलक्ष्मीस्तोत्रम् ॥
श्रीधनदा उवाच-
देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।
कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १॥
श्रीदेव्युवाच-
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।
दरिद्र-दलनोपायमञ्जसैव धनप्रदम् ॥ २॥
श्रीशिव उवाच-
पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः ।
उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३॥
ससीतं सानुजं रामं साञ्जनेयं सहानुगम्...
Read moreधंवंतरिस्त्रोतम
धन्वन्तरिस्तोत्रम् ॥
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति
सञ्जीवयन्तममितात्मसुखं परेशम् ।
ज्ञानं सुधाकलशमेव च सन्दधानं
शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥
मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं
भ्रूमध्यगाच्च तत एव च तानुसंस्थात् ।
हार्दाच्च नाभिसदनादधरस्थिताच्च
ध्यात्वाभिपूरिततनुः...
Read moreअमृतसञ्जीवन धन्वन्तरिस्तोत्रम्
अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् ॥
नमो नमो विश्वविभावनाय
नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय
नमो नमो नमो मुक्तिवरप्रदाय ॥ १॥
नमो नमस्तेऽखिललोकपाय
नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय
...
Read moreश्रीलक्ष्मीनृसिंहसहस्रनामावली
॥ श्रीलक्ष्मीनृसिंहसहस्रनामावली ॥
ॐ ह्रीं श्रीं ऐं क्ष्रौं
ॐ नारसिंहाय नमः
ॐ वज्रदंष्ट्राय नमः
ॐ वज्रिणे नमः
ॐ वज्रदेहाय नमः
ॐ वज्राय नमः
ॐ वज्रनखाय नमः
ॐ वासुदेवाय नमः
ॐ वन्द्याय नमः
ॐ वरदाय नमः
ॐ वरात्मने नमः
ॐ वरदाभयहस्ताय नमः
ॐ वराय नमः
ॐ वररूपिणे नमः
ॐ वरेण्याय नमः
ॐ वरिष्ठाय नमः
ॐ श्रीवराय नमः
ॐ प्रह्लादवरदाय नमः
ॐ प्रत्यक्षवरदाय नमः
ॐ...
Read moreश्रीलक्ष्मीस्तोत्रं लोपामुद्रा
॥ श्रीलक्ष्मीस्तोत्रं लोपामुद्रा ॥
॥ पूर्व पीठिका ॥
लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् ।
ववन्दे स्तवनं चक्रे तव लक्ष्मि सदा सती ॥ १॥
श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः ।
नैकसम्पत् समायुक्ताः त्वया प्रसन्नयेक्षिताः ॥ २॥
॥ मूलपाठ श्रीलोपामुद्रा उवाच ॥
मातर्नमामि कमले पद्माअयतसुलोचने ।
श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु...
Read moreश्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम्
॥ श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम् ॥
ऋषिवर अगस्त द्वारा रचित श्रीलक्ष्मी स्तोत्र यह स्तोत्र अत्यंत
फलदायी है ।
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं...
Read more
Subscribe to:
Posts
(
Atom
)