Jeevan dharam

Krishna sakhi is about our daily life routine, society, culture, entertainment, lifestyle.

Showing posts with label स्त्रोत्र व कवच. Show all posts
Showing posts with label स्त्रोत्र व कवच. Show all posts

Tuesday, 30 October 2018

शत्रु-विध्वंसिनी-स्तोत्र

No comments :
विनियोगः- ॐ अस्य श्रीशत्रु-विध्वंसिनी-स्तोत्र-मन्त्रस्य ज्वाला-व्याप्तः ऋषिः, अनुष्टुप छन्दः, श्रीशत्रु-विध्वंसिनी देवता, श्रीशत्रु-जयार्थे (उच्चाटनार्थे नाशार्थे वा) जपे विनियोगः।ऋष्यादि-न्यासः- शिरसि ज्वाला-व्याप्त-ऋषये नमः। मुखे अनुष्टुप छन्दसे नमः, हृदि श्रीशत्रु-विध्वंसिनी देवतायै नमः, अञ्जलौ श्रीशत्रु-जयार्थे (उच्चाटनार्थे नाशार्थे...
Read more

Thursday, 18 January 2018

श्रीधनलक्ष्मीस्तोत्रम्

No comments :
श्रीधनलक्ष्मीस्तोत्रम् ॥ श्रीधनदा उवाच- देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १॥ श्रीदेव्युवाच- ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् । दरिद्र-दलनोपायमञ्जसैव धनप्रदम् ॥ २॥ श्रीशिव उवाच- पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३॥ ससीतं सानुजं रामं साञ्जनेयं सहानुगम्...
Read more

धंवंतरिस्त्रोतम

No comments :
धन्वन्तरिस्तोत्रम् ॥ ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय, सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् । ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥ मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तानुसंस्थात् । हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुः...
Read more

अमृतसञ्जीवन धन्वन्तरिस्तोत्रम्

No comments :
अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् ॥ नमो नमो विश्वविभावनाय        नमो नमो लोकसुखप्रदाय । नमो नमो विश्वसृजेश्वराय        नमो नमो नमो मुक्तिवरप्रदाय ॥ १॥ नमो नमस्तेऽखिललोकपाय        नमो नमस्तेऽखिलकामदाय । नमो नमस्तेऽखिलकारणाय       ...
Read more

श्रीलक्ष्मीनृसिंहसहस्रनामावली

No comments :
॥ श्रीलक्ष्मीनृसिंहसहस्रनामावली ॥ ॐ ह्रीं श्रीं ऐं क्ष्रौं ॐ नारसिंहाय नमः ॐ वज्रदंष्ट्राय नमः ॐ वज्रिणे नमः ॐ वज्रदेहाय नमः ॐ वज्राय नमः ॐ वज्रनखाय नमः ॐ वासुदेवाय नमः ॐ वन्द्याय नमः ॐ वरदाय नमः ॐ वरात्मने नमः ॐ वरदाभयहस्ताय नमः ॐ वराय नमः ॐ वररूपिणे नमः ॐ वरेण्याय नमः ॐ वरिष्ठाय नमः ॐ श्रीवराय नमः ॐ प्रह्लादवरदाय नमः ॐ प्रत्यक्षवरदाय नमः ॐ...
Read more

श्रीलक्ष्मीस्तोत्रं लोपामुद्रा

No comments :
॥ श्रीलक्ष्मीस्तोत्रं लोपामुद्रा ॥ ॥ पूर्व पीठिका ॥ लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् । ववन्दे स्तवनं चक्रे तव लक्ष्मि सदा सती ॥ १॥ श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः । नैकसम्पत् समायुक्ताः त्वया प्रसन्नयेक्षिताः ॥ २॥ ॥ मूलपाठ श्रीलोपामुद्रा उवाच ॥ मातर्नमामि कमले पद्माअयतसुलोचने । श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु...
Read more

श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम्

No comments :
॥ श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम् ॥ ऋषिवर अगस्त द्वारा रचित श्रीलक्ष्मी स्तोत्र यह स्तोत्र अत्यंत फलदायी है । जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूतहितार्थाय वसुवृष्टिं...
Read more